Singular | Dual | Plural | |
Nominativo |
विमलोदा
vimalodā |
विमलोदे
vimalode |
विमलोदाः
vimalodāḥ |
Vocativo |
विमलोदे
vimalode |
विमलोदे
vimalode |
विमलोदाः
vimalodāḥ |
Acusativo |
विमलोदाम्
vimalodām |
विमलोदे
vimalode |
विमलोदाः
vimalodāḥ |
Instrumental |
विमलोदया
vimalodayā |
विमलोदाभ्याम्
vimalodābhyām |
विमलोदाभिः
vimalodābhiḥ |
Dativo |
विमलोदायै
vimalodāyai |
विमलोदाभ्याम्
vimalodābhyām |
विमलोदाभ्यः
vimalodābhyaḥ |
Ablativo |
विमलोदायाः
vimalodāyāḥ |
विमलोदाभ्याम्
vimalodābhyām |
विमलोदाभ्यः
vimalodābhyaḥ |
Genitivo |
विमलोदायाः
vimalodāyāḥ |
विमलोदयोः
vimalodayoḥ |
विमलोदानाम्
vimalodānām |
Locativo |
विमलोदायाम्
vimalodāyām |
विमलोदयोः
vimalodayoḥ |
विमलोदासु
vimalodāsu |