Singular | Dual | Plural | |
Nominative |
विमलिता
vimalitā |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Vocative |
विमलिते
vimalite |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Accusative |
विमलिताम्
vimalitām |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Instrumental |
विमलितया
vimalitayā |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभिः
vimalitābhiḥ |
Dative |
विमलितायै
vimalitāyai |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभ्यः
vimalitābhyaḥ |
Ablative |
विमलितायाः
vimalitāyāḥ |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभ्यः
vimalitābhyaḥ |
Genitive |
विमलितायाः
vimalitāyāḥ |
विमलितयोः
vimalitayoḥ |
विमलितानाम्
vimalitānām |
Locative |
विमलितायाम्
vimalitāyām |
विमलितयोः
vimalitayoḥ |
विमलितासु
vimalitāsu |