Sanskrit tools

Sanskrit declension


Declension of विमलिता vimalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलिता vimalitā
विमलिते vimalite
विमलिताः vimalitāḥ
Vocative विमलिते vimalite
विमलिते vimalite
विमलिताः vimalitāḥ
Accusative विमलिताम् vimalitām
विमलिते vimalite
विमलिताः vimalitāḥ
Instrumental विमलितया vimalitayā
विमलिताभ्याम् vimalitābhyām
विमलिताभिः vimalitābhiḥ
Dative विमलितायै vimalitāyai
विमलिताभ्याम् vimalitābhyām
विमलिताभ्यः vimalitābhyaḥ
Ablative विमलितायाः vimalitāyāḥ
विमलिताभ्याम् vimalitābhyām
विमलिताभ्यः vimalitābhyaḥ
Genitive विमलितायाः vimalitāyāḥ
विमलितयोः vimalitayoḥ
विमलितानाम् vimalitānām
Locative विमलितायाम् vimalitāyām
विमलितयोः vimalitayoḥ
विमलितासु vimalitāsu