Singular | Dual | Plural | |
Nominativo |
विमलिता
vimalitā |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Vocativo |
विमलिते
vimalite |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Acusativo |
विमलिताम्
vimalitām |
विमलिते
vimalite |
विमलिताः
vimalitāḥ |
Instrumental |
विमलितया
vimalitayā |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभिः
vimalitābhiḥ |
Dativo |
विमलितायै
vimalitāyai |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभ्यः
vimalitābhyaḥ |
Ablativo |
विमलितायाः
vimalitāyāḥ |
विमलिताभ्याम्
vimalitābhyām |
विमलिताभ्यः
vimalitābhyaḥ |
Genitivo |
विमलितायाः
vimalitāyāḥ |
विमलितयोः
vimalitayoḥ |
विमलितानाम्
vimalitānām |
Locativo |
विमलितायाम्
vimalitāyām |
विमलितयोः
vimalitayoḥ |
विमलितासु
vimalitāsu |