| Singular | Dual | Plural |
Nominative |
विमलीकरणम्
vimalīkaraṇam
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Vocative |
विमलीकरण
vimalīkaraṇa
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Accusative |
विमलीकरणम्
vimalīkaraṇam
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Instrumental |
विमलीकरणेन
vimalīkaraṇena
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणैः
vimalīkaraṇaiḥ
|
Dative |
विमलीकरणाय
vimalīkaraṇāya
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणेभ्यः
vimalīkaraṇebhyaḥ
|
Ablative |
विमलीकरणात्
vimalīkaraṇāt
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणेभ्यः
vimalīkaraṇebhyaḥ
|
Genitive |
विमलीकरणस्य
vimalīkaraṇasya
|
विमलीकरणयोः
vimalīkaraṇayoḥ
|
विमलीकरणानाम्
vimalīkaraṇānām
|
Locative |
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणयोः
vimalīkaraṇayoḥ
|
विमलीकरणेषु
vimalīkaraṇeṣu
|