| Singular | Dual | Plural |
Nominativo |
विमलीकरणम्
vimalīkaraṇam
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Vocativo |
विमलीकरण
vimalīkaraṇa
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Acusativo |
विमलीकरणम्
vimalīkaraṇam
|
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणानि
vimalīkaraṇāni
|
Instrumental |
विमलीकरणेन
vimalīkaraṇena
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणैः
vimalīkaraṇaiḥ
|
Dativo |
विमलीकरणाय
vimalīkaraṇāya
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणेभ्यः
vimalīkaraṇebhyaḥ
|
Ablativo |
विमलीकरणात्
vimalīkaraṇāt
|
विमलीकरणाभ्याम्
vimalīkaraṇābhyām
|
विमलीकरणेभ्यः
vimalīkaraṇebhyaḥ
|
Genitivo |
विमलीकरणस्य
vimalīkaraṇasya
|
विमलीकरणयोः
vimalīkaraṇayoḥ
|
विमलीकरणानाम्
vimalīkaraṇānām
|
Locativo |
विमलीकरणे
vimalīkaraṇe
|
विमलीकरणयोः
vimalīkaraṇayoḥ
|
विमलीकरणेषु
vimalīkaraṇeṣu
|