| Singular | Dual | Plural |
Nominative |
विमानच्युता
vimānacyutā
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Vocative |
विमानच्युते
vimānacyute
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Accusative |
विमानच्युताम्
vimānacyutām
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Instrumental |
विमानच्युतया
vimānacyutayā
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभिः
vimānacyutābhiḥ
|
Dative |
विमानच्युतायै
vimānacyutāyai
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभ्यः
vimānacyutābhyaḥ
|
Ablative |
विमानच्युतायाः
vimānacyutāyāḥ
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभ्यः
vimānacyutābhyaḥ
|
Genitive |
विमानच्युतायाः
vimānacyutāyāḥ
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतानाम्
vimānacyutānām
|
Locative |
विमानच्युतायाम्
vimānacyutāyām
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतासु
vimānacyutāsu
|