| Singular | Dual | Plural |
Nominativo |
विमानच्युता
vimānacyutā
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Vocativo |
विमानच्युते
vimānacyute
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Acusativo |
विमानच्युताम्
vimānacyutām
|
विमानच्युते
vimānacyute
|
विमानच्युताः
vimānacyutāḥ
|
Instrumental |
विमानच्युतया
vimānacyutayā
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभिः
vimānacyutābhiḥ
|
Dativo |
विमानच्युतायै
vimānacyutāyai
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभ्यः
vimānacyutābhyaḥ
|
Ablativo |
विमानच्युतायाः
vimānacyutāyāḥ
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युताभ्यः
vimānacyutābhyaḥ
|
Genitivo |
विमानच्युतायाः
vimānacyutāyāḥ
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतानाम्
vimānacyutānām
|
Locativo |
विमानच्युतायाम्
vimānacyutāyām
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतासु
vimānacyutāsu
|