Sanskrit tools

Sanskrit declension


Declension of विमानस्थ vimānastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमानस्थम् vimānastham
विमानस्थे vimānasthe
विमानस्थानि vimānasthāni
Vocative विमानस्थ vimānastha
विमानस्थे vimānasthe
विमानस्थानि vimānasthāni
Accusative विमानस्थम् vimānastham
विमानस्थे vimānasthe
विमानस्थानि vimānasthāni
Instrumental विमानस्थेन vimānasthena
विमानस्थाभ्याम् vimānasthābhyām
विमानस्थैः vimānasthaiḥ
Dative विमानस्थाय vimānasthāya
विमानस्थाभ्याम् vimānasthābhyām
विमानस्थेभ्यः vimānasthebhyaḥ
Ablative विमानस्थात् vimānasthāt
विमानस्थाभ्याम् vimānasthābhyām
विमानस्थेभ्यः vimānasthebhyaḥ
Genitive विमानस्थस्य vimānasthasya
विमानस्थयोः vimānasthayoḥ
विमानस्थानाम् vimānasthānām
Locative विमानस्थे vimānasthe
विमानस्थयोः vimānasthayoḥ
विमानस्थेषु vimānastheṣu