| Singular | Dual | Plural |
Nominativo |
विमानस्थम्
vimānastham
|
विमानस्थे
vimānasthe
|
विमानस्थानि
vimānasthāni
|
Vocativo |
विमानस्थ
vimānastha
|
विमानस्थे
vimānasthe
|
विमानस्थानि
vimānasthāni
|
Acusativo |
विमानस्थम्
vimānastham
|
विमानस्थे
vimānasthe
|
विमानस्थानि
vimānasthāni
|
Instrumental |
विमानस्थेन
vimānasthena
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थैः
vimānasthaiḥ
|
Dativo |
विमानस्थाय
vimānasthāya
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थेभ्यः
vimānasthebhyaḥ
|
Ablativo |
विमानस्थात्
vimānasthāt
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थेभ्यः
vimānasthebhyaḥ
|
Genitivo |
विमानस्थस्य
vimānasthasya
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थानाम्
vimānasthānām
|
Locativo |
विमानस्थे
vimānasthe
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थेषु
vimānastheṣu
|