Sanskrit tools

Sanskrit declension


Declension of विमुखता vimukhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखता vimukhatā
विमुखते vimukhate
विमुखताः vimukhatāḥ
Vocative विमुखते vimukhate
विमुखते vimukhate
विमुखताः vimukhatāḥ
Accusative विमुखताम् vimukhatām
विमुखते vimukhate
विमुखताः vimukhatāḥ
Instrumental विमुखतया vimukhatayā
विमुखताभ्याम् vimukhatābhyām
विमुखताभिः vimukhatābhiḥ
Dative विमुखतायै vimukhatāyai
विमुखताभ्याम् vimukhatābhyām
विमुखताभ्यः vimukhatābhyaḥ
Ablative विमुखतायाः vimukhatāyāḥ
विमुखताभ्याम् vimukhatābhyām
विमुखताभ्यः vimukhatābhyaḥ
Genitive विमुखतायाः vimukhatāyāḥ
विमुखतयोः vimukhatayoḥ
विमुखतानाम् vimukhatānām
Locative विमुखतायाम् vimukhatāyām
विमुखतयोः vimukhatayoḥ
विमुखतासु vimukhatāsu