| Singular | Dual | Plural |
Nominativo |
विमुखता
vimukhatā
|
विमुखते
vimukhate
|
विमुखताः
vimukhatāḥ
|
Vocativo |
विमुखते
vimukhate
|
विमुखते
vimukhate
|
विमुखताः
vimukhatāḥ
|
Acusativo |
विमुखताम्
vimukhatām
|
विमुखते
vimukhate
|
विमुखताः
vimukhatāḥ
|
Instrumental |
विमुखतया
vimukhatayā
|
विमुखताभ्याम्
vimukhatābhyām
|
विमुखताभिः
vimukhatābhiḥ
|
Dativo |
विमुखतायै
vimukhatāyai
|
विमुखताभ्याम्
vimukhatābhyām
|
विमुखताभ्यः
vimukhatābhyaḥ
|
Ablativo |
विमुखतायाः
vimukhatāyāḥ
|
विमुखताभ्याम्
vimukhatābhyām
|
विमुखताभ्यः
vimukhatābhyaḥ
|
Genitivo |
विमुखतायाः
vimukhatāyāḥ
|
विमुखतयोः
vimukhatayoḥ
|
विमुखतानाम्
vimukhatānām
|
Locativo |
विमुखतायाम्
vimukhatāyām
|
विमुखतयोः
vimukhatayoḥ
|
विमुखतासु
vimukhatāsu
|