Sanskrit tools

Sanskrit declension


Declension of विमुखीकरण vimukhīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखीकरणम् vimukhīkaraṇam
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Vocative विमुखीकरण vimukhīkaraṇa
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Accusative विमुखीकरणम् vimukhīkaraṇam
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Instrumental विमुखीकरणेन vimukhīkaraṇena
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणैः vimukhīkaraṇaiḥ
Dative विमुखीकरणाय vimukhīkaraṇāya
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणेभ्यः vimukhīkaraṇebhyaḥ
Ablative विमुखीकरणात् vimukhīkaraṇāt
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणेभ्यः vimukhīkaraṇebhyaḥ
Genitive विमुखीकरणस्य vimukhīkaraṇasya
विमुखीकरणयोः vimukhīkaraṇayoḥ
विमुखीकरणानाम् vimukhīkaraṇānām
Locative विमुखीकरणे vimukhīkaraṇe
विमुखीकरणयोः vimukhīkaraṇayoḥ
विमुखीकरणेषु vimukhīkaraṇeṣu