| Singular | Dual | Plural |
Nominative |
विमुखीकरणम्
vimukhīkaraṇam
|
विमुखीकरणे
vimukhīkaraṇe
|
विमुखीकरणानि
vimukhīkaraṇāni
|
Vocative |
विमुखीकरण
vimukhīkaraṇa
|
विमुखीकरणे
vimukhīkaraṇe
|
विमुखीकरणानि
vimukhīkaraṇāni
|
Accusative |
विमुखीकरणम्
vimukhīkaraṇam
|
विमुखीकरणे
vimukhīkaraṇe
|
विमुखीकरणानि
vimukhīkaraṇāni
|
Instrumental |
विमुखीकरणेन
vimukhīkaraṇena
|
विमुखीकरणाभ्याम्
vimukhīkaraṇābhyām
|
विमुखीकरणैः
vimukhīkaraṇaiḥ
|
Dative |
विमुखीकरणाय
vimukhīkaraṇāya
|
विमुखीकरणाभ्याम्
vimukhīkaraṇābhyām
|
विमुखीकरणेभ्यः
vimukhīkaraṇebhyaḥ
|
Ablative |
विमुखीकरणात्
vimukhīkaraṇāt
|
विमुखीकरणाभ्याम्
vimukhīkaraṇābhyām
|
विमुखीकरणेभ्यः
vimukhīkaraṇebhyaḥ
|
Genitive |
विमुखीकरणस्य
vimukhīkaraṇasya
|
विमुखीकरणयोः
vimukhīkaraṇayoḥ
|
विमुखीकरणानाम्
vimukhīkaraṇānām
|
Locative |
विमुखीकरणे
vimukhīkaraṇe
|
विमुखीकरणयोः
vimukhīkaraṇayoḥ
|
विमुखीकरणेषु
vimukhīkaraṇeṣu
|