Herramientas de sánscrito

Declinación del sánscrito


Declinación de विमुखीकरण vimukhīkaraṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विमुखीकरणम् vimukhīkaraṇam
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Vocativo विमुखीकरण vimukhīkaraṇa
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Acusativo विमुखीकरणम् vimukhīkaraṇam
विमुखीकरणे vimukhīkaraṇe
विमुखीकरणानि vimukhīkaraṇāni
Instrumental विमुखीकरणेन vimukhīkaraṇena
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणैः vimukhīkaraṇaiḥ
Dativo विमुखीकरणाय vimukhīkaraṇāya
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणेभ्यः vimukhīkaraṇebhyaḥ
Ablativo विमुखीकरणात् vimukhīkaraṇāt
विमुखीकरणाभ्याम् vimukhīkaraṇābhyām
विमुखीकरणेभ्यः vimukhīkaraṇebhyaḥ
Genitivo विमुखीकरणस्य vimukhīkaraṇasya
विमुखीकरणयोः vimukhīkaraṇayoḥ
विमुखीकरणानाम् vimukhīkaraṇānām
Locativo विमुखीकरणे vimukhīkaraṇe
विमुखीकरणयोः vimukhīkaraṇayoḥ
विमुखीकरणेषु vimukhīkaraṇeṣu