Sanskrit tools

Sanskrit declension


Declension of विमुखीभाव vimukhībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखीभावः vimukhībhāvaḥ
विमुखीभावौ vimukhībhāvau
विमुखीभावाः vimukhībhāvāḥ
Vocative विमुखीभाव vimukhībhāva
विमुखीभावौ vimukhībhāvau
विमुखीभावाः vimukhībhāvāḥ
Accusative विमुखीभावम् vimukhībhāvam
विमुखीभावौ vimukhībhāvau
विमुखीभावान् vimukhībhāvān
Instrumental विमुखीभावेन vimukhībhāvena
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावैः vimukhībhāvaiḥ
Dative विमुखीभावाय vimukhībhāvāya
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावेभ्यः vimukhībhāvebhyaḥ
Ablative विमुखीभावात् vimukhībhāvāt
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावेभ्यः vimukhībhāvebhyaḥ
Genitive विमुखीभावस्य vimukhībhāvasya
विमुखीभावयोः vimukhībhāvayoḥ
विमुखीभावानाम् vimukhībhāvānām
Locative विमुखीभावे vimukhībhāve
विमुखीभावयोः vimukhībhāvayoḥ
विमुखीभावेषु vimukhībhāveṣu