| Singular | Dual | Plural |
Nominative |
विमुखीभावः
vimukhībhāvaḥ
|
विमुखीभावौ
vimukhībhāvau
|
विमुखीभावाः
vimukhībhāvāḥ
|
Vocative |
विमुखीभाव
vimukhībhāva
|
विमुखीभावौ
vimukhībhāvau
|
विमुखीभावाः
vimukhībhāvāḥ
|
Accusative |
विमुखीभावम्
vimukhībhāvam
|
विमुखीभावौ
vimukhībhāvau
|
विमुखीभावान्
vimukhībhāvān
|
Instrumental |
विमुखीभावेन
vimukhībhāvena
|
विमुखीभावाभ्याम्
vimukhībhāvābhyām
|
विमुखीभावैः
vimukhībhāvaiḥ
|
Dative |
विमुखीभावाय
vimukhībhāvāya
|
विमुखीभावाभ्याम्
vimukhībhāvābhyām
|
विमुखीभावेभ्यः
vimukhībhāvebhyaḥ
|
Ablative |
विमुखीभावात्
vimukhībhāvāt
|
विमुखीभावाभ्याम्
vimukhībhāvābhyām
|
विमुखीभावेभ्यः
vimukhībhāvebhyaḥ
|
Genitive |
विमुखीभावस्य
vimukhībhāvasya
|
विमुखीभावयोः
vimukhībhāvayoḥ
|
विमुखीभावानाम्
vimukhībhāvānām
|
Locative |
विमुखीभावे
vimukhībhāve
|
विमुखीभावयोः
vimukhībhāvayoḥ
|
विमुखीभावेषु
vimukhībhāveṣu
|