Herramientas de sánscrito

Declinación del sánscrito


Declinación de विमुखीभाव vimukhībhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विमुखीभावः vimukhībhāvaḥ
विमुखीभावौ vimukhībhāvau
विमुखीभावाः vimukhībhāvāḥ
Vocativo विमुखीभाव vimukhībhāva
विमुखीभावौ vimukhībhāvau
विमुखीभावाः vimukhībhāvāḥ
Acusativo विमुखीभावम् vimukhībhāvam
विमुखीभावौ vimukhībhāvau
विमुखीभावान् vimukhībhāvān
Instrumental विमुखीभावेन vimukhībhāvena
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावैः vimukhībhāvaiḥ
Dativo विमुखीभावाय vimukhībhāvāya
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावेभ्यः vimukhībhāvebhyaḥ
Ablativo विमुखीभावात् vimukhībhāvāt
विमुखीभावाभ्याम् vimukhībhāvābhyām
विमुखीभावेभ्यः vimukhībhāvebhyaḥ
Genitivo विमुखीभावस्य vimukhībhāvasya
विमुखीभावयोः vimukhībhāvayoḥ
विमुखीभावानाम् vimukhībhāvānām
Locativo विमुखीभावे vimukhībhāve
विमुखीभावयोः vimukhībhāvayoḥ
विमुखीभावेषु vimukhībhāveṣu