Sanskrit tools

Sanskrit declension


Declension of विमोचित vimocita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमोचितः vimocitaḥ
विमोचितौ vimocitau
विमोचिताः vimocitāḥ
Vocative विमोचित vimocita
विमोचितौ vimocitau
विमोचिताः vimocitāḥ
Accusative विमोचितम् vimocitam
विमोचितौ vimocitau
विमोचितान् vimocitān
Instrumental विमोचितेन vimocitena
विमोचिताभ्याम् vimocitābhyām
विमोचितैः vimocitaiḥ
Dative विमोचिताय vimocitāya
विमोचिताभ्याम् vimocitābhyām
विमोचितेभ्यः vimocitebhyaḥ
Ablative विमोचितात् vimocitāt
विमोचिताभ्याम् vimocitābhyām
विमोचितेभ्यः vimocitebhyaḥ
Genitive विमोचितस्य vimocitasya
विमोचितयोः vimocitayoḥ
विमोचितानाम् vimocitānām
Locative विमोचिते vimocite
विमोचितयोः vimocitayoḥ
विमोचितेषु vimociteṣu