| Singular | Dual | Plural |
Nominativo |
विमोचितः
vimocitaḥ
|
विमोचितौ
vimocitau
|
विमोचिताः
vimocitāḥ
|
Vocativo |
विमोचित
vimocita
|
विमोचितौ
vimocitau
|
विमोचिताः
vimocitāḥ
|
Acusativo |
विमोचितम्
vimocitam
|
विमोचितौ
vimocitau
|
विमोचितान्
vimocitān
|
Instrumental |
विमोचितेन
vimocitena
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचितैः
vimocitaiḥ
|
Dativo |
विमोचिताय
vimocitāya
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचितेभ्यः
vimocitebhyaḥ
|
Ablativo |
विमोचितात्
vimocitāt
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचितेभ्यः
vimocitebhyaḥ
|
Genitivo |
विमोचितस्य
vimocitasya
|
विमोचितयोः
vimocitayoḥ
|
विमोचितानाम्
vimocitānām
|
Locativo |
विमोचिते
vimocite
|
विमोचितयोः
vimocitayoḥ
|
विमोचितेषु
vimociteṣu
|