Sanskrit tools

Sanskrit declension


Declension of विमुग्धा vimugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुग्धा vimugdhā
विमुग्धे vimugdhe
विमुग्धाः vimugdhāḥ
Vocative विमुग्धे vimugdhe
विमुग्धे vimugdhe
विमुग्धाः vimugdhāḥ
Accusative विमुग्धाम् vimugdhām
विमुग्धे vimugdhe
विमुग्धाः vimugdhāḥ
Instrumental विमुग्धया vimugdhayā
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धाभिः vimugdhābhiḥ
Dative विमुग्धायै vimugdhāyai
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धाभ्यः vimugdhābhyaḥ
Ablative विमुग्धायाः vimugdhāyāḥ
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धाभ्यः vimugdhābhyaḥ
Genitive विमुग्धायाः vimugdhāyāḥ
विमुग्धयोः vimugdhayoḥ
विमुग्धानाम् vimugdhānām
Locative विमुग्धायाम् vimugdhāyām
विमुग्धयोः vimugdhayoḥ
विमुग्धासु vimugdhāsu