| Singular | Dual | Plural |
Nominative |
विमुग्धा
vimugdhā
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Vocative |
विमुग्धे
vimugdhe
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Accusative |
विमुग्धाम्
vimugdhām
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Instrumental |
विमुग्धया
vimugdhayā
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभिः
vimugdhābhiḥ
|
Dative |
विमुग्धायै
vimugdhāyai
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभ्यः
vimugdhābhyaḥ
|
Ablative |
विमुग्धायाः
vimugdhāyāḥ
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभ्यः
vimugdhābhyaḥ
|
Genitive |
विमुग्धायाः
vimugdhāyāḥ
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धानाम्
vimugdhānām
|
Locative |
विमुग्धायाम्
vimugdhāyām
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धासु
vimugdhāsu
|