| Singular | Dual | Plural |
Nominativo |
विमुग्धा
vimugdhā
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Vocativo |
विमुग्धे
vimugdhe
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Acusativo |
विमुग्धाम्
vimugdhām
|
विमुग्धे
vimugdhe
|
विमुग्धाः
vimugdhāḥ
|
Instrumental |
विमुग्धया
vimugdhayā
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभिः
vimugdhābhiḥ
|
Dativo |
विमुग्धायै
vimugdhāyai
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभ्यः
vimugdhābhyaḥ
|
Ablativo |
विमुग्धायाः
vimugdhāyāḥ
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धाभ्यः
vimugdhābhyaḥ
|
Genitivo |
विमुग्धायाः
vimugdhāyāḥ
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धानाम्
vimugdhānām
|
Locativo |
विमुग्धायाम्
vimugdhāyām
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धासु
vimugdhāsu
|