Sanskrit tools

Sanskrit declension


Declension of विमुग्ध vimugdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुग्धम् vimugdham
विमुग्धे vimugdhe
विमुग्धानि vimugdhāni
Vocative विमुग्ध vimugdha
विमुग्धे vimugdhe
विमुग्धानि vimugdhāni
Accusative विमुग्धम् vimugdham
विमुग्धे vimugdhe
विमुग्धानि vimugdhāni
Instrumental विमुग्धेन vimugdhena
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धैः vimugdhaiḥ
Dative विमुग्धाय vimugdhāya
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धेभ्यः vimugdhebhyaḥ
Ablative विमुग्धात् vimugdhāt
विमुग्धाभ्याम् vimugdhābhyām
विमुग्धेभ्यः vimugdhebhyaḥ
Genitive विमुग्धस्य vimugdhasya
विमुग्धयोः vimugdhayoḥ
विमुग्धानाम् vimugdhānām
Locative विमुग्धे vimugdhe
विमुग्धयोः vimugdhayoḥ
विमुग्धेषु vimugdheṣu