| Singular | Dual | Plural |
Nominativo |
विमुग्धम्
vimugdham
|
विमुग्धे
vimugdhe
|
विमुग्धानि
vimugdhāni
|
Vocativo |
विमुग्ध
vimugdha
|
विमुग्धे
vimugdhe
|
विमुग्धानि
vimugdhāni
|
Acusativo |
विमुग्धम्
vimugdham
|
विमुग्धे
vimugdhe
|
विमुग्धानि
vimugdhāni
|
Instrumental |
विमुग्धेन
vimugdhena
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धैः
vimugdhaiḥ
|
Dativo |
विमुग्धाय
vimugdhāya
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धेभ्यः
vimugdhebhyaḥ
|
Ablativo |
विमुग्धात्
vimugdhāt
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धेभ्यः
vimugdhebhyaḥ
|
Genitivo |
विमुग्धस्य
vimugdhasya
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धानाम्
vimugdhānām
|
Locativo |
विमुग्धे
vimugdhe
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धेषु
vimugdheṣu
|