Singular | Dual | Plural | |
Nominative |
विमूढा
vimūḍhā |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Vocative |
विमूढे
vimūḍhe |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Accusative |
विमूढाम्
vimūḍhām |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Instrumental |
विमूढया
vimūḍhayā |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभिः
vimūḍhābhiḥ |
Dative |
विमूढायै
vimūḍhāyai |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभ्यः
vimūḍhābhyaḥ |
Ablative |
विमूढायाः
vimūḍhāyāḥ |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभ्यः
vimūḍhābhyaḥ |
Genitive |
विमूढायाः
vimūḍhāyāḥ |
विमूढयोः
vimūḍhayoḥ |
विमूढानाम्
vimūḍhānām |
Locative |
विमूढायाम्
vimūḍhāyām |
विमूढयोः
vimūḍhayoḥ |
विमूढासु
vimūḍhāsu |