Singular | Dual | Plural | |
Nominativo |
विमूढा
vimūḍhā |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Vocativo |
विमूढे
vimūḍhe |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Acusativo |
विमूढाम्
vimūḍhām |
विमूढे
vimūḍhe |
विमूढाः
vimūḍhāḥ |
Instrumental |
विमूढया
vimūḍhayā |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभिः
vimūḍhābhiḥ |
Dativo |
विमूढायै
vimūḍhāyai |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभ्यः
vimūḍhābhyaḥ |
Ablativo |
विमूढायाः
vimūḍhāyāḥ |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढाभ्यः
vimūḍhābhyaḥ |
Genitivo |
विमूढायाः
vimūḍhāyāḥ |
विमूढयोः
vimūḍhayoḥ |
विमूढानाम्
vimūḍhānām |
Locativo |
विमूढायाम्
vimūḍhāyām |
विमूढयोः
vimūḍhayoḥ |
विमूढासु
vimūḍhāsu |