Sanskrit tools

Sanskrit declension


Declension of विमूढभाव vimūḍhabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमूढभावः vimūḍhabhāvaḥ
विमूढभावौ vimūḍhabhāvau
विमूढभावाः vimūḍhabhāvāḥ
Vocative विमूढभाव vimūḍhabhāva
विमूढभावौ vimūḍhabhāvau
विमूढभावाः vimūḍhabhāvāḥ
Accusative विमूढभावम् vimūḍhabhāvam
विमूढभावौ vimūḍhabhāvau
विमूढभावान् vimūḍhabhāvān
Instrumental विमूढभावेन vimūḍhabhāvena
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावैः vimūḍhabhāvaiḥ
Dative विमूढभावाय vimūḍhabhāvāya
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावेभ्यः vimūḍhabhāvebhyaḥ
Ablative विमूढभावात् vimūḍhabhāvāt
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावेभ्यः vimūḍhabhāvebhyaḥ
Genitive विमूढभावस्य vimūḍhabhāvasya
विमूढभावयोः vimūḍhabhāvayoḥ
विमूढभावानाम् vimūḍhabhāvānām
Locative विमूढभावे vimūḍhabhāve
विमूढभावयोः vimūḍhabhāvayoḥ
विमूढभावेषु vimūḍhabhāveṣu