| Singular | Dual | Plural |
Nominative |
विमूढभावः
vimūḍhabhāvaḥ
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावाः
vimūḍhabhāvāḥ
|
Vocative |
विमूढभाव
vimūḍhabhāva
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावाः
vimūḍhabhāvāḥ
|
Accusative |
विमूढभावम्
vimūḍhabhāvam
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावान्
vimūḍhabhāvān
|
Instrumental |
विमूढभावेन
vimūḍhabhāvena
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावैः
vimūḍhabhāvaiḥ
|
Dative |
विमूढभावाय
vimūḍhabhāvāya
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावेभ्यः
vimūḍhabhāvebhyaḥ
|
Ablative |
विमूढभावात्
vimūḍhabhāvāt
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावेभ्यः
vimūḍhabhāvebhyaḥ
|
Genitive |
विमूढभावस्य
vimūḍhabhāvasya
|
विमूढभावयोः
vimūḍhabhāvayoḥ
|
विमूढभावानाम्
vimūḍhabhāvānām
|
Locative |
विमूढभावे
vimūḍhabhāve
|
विमूढभावयोः
vimūḍhabhāvayoḥ
|
विमूढभावेषु
vimūḍhabhāveṣu
|