Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विमूढभाव vimūḍhabhāva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विमूढभावः vimūḍhabhāvaḥ
विमूढभावौ vimūḍhabhāvau
विमूढभावाः vimūḍhabhāvāḥ
Vocativo विमूढभाव vimūḍhabhāva
विमूढभावौ vimūḍhabhāvau
विमूढभावाः vimūḍhabhāvāḥ
Acusativo विमूढभावम् vimūḍhabhāvam
विमूढभावौ vimūḍhabhāvau
विमूढभावान् vimūḍhabhāvān
Instrumental विमूढभावेन vimūḍhabhāvena
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावैः vimūḍhabhāvaiḥ
Dativo विमूढभावाय vimūḍhabhāvāya
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावेभ्यः vimūḍhabhāvebhyaḥ
Ablativo विमूढभावात् vimūḍhabhāvāt
विमूढभावाभ्याम् vimūḍhabhāvābhyām
विमूढभावेभ्यः vimūḍhabhāvebhyaḥ
Genitivo विमूढभावस्य vimūḍhabhāvasya
विमूढभावयोः vimūḍhabhāvayoḥ
विमूढभावानाम् vimūḍhabhāvānām
Locativo विमूढभावे vimūḍhabhāve
विमूढभावयोः vimūḍhabhāvayoḥ
विमूढभावेषु vimūḍhabhāveṣu