| Singular | Dual | Plural |
Nominativo |
विमूढभावः
vimūḍhabhāvaḥ
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावाः
vimūḍhabhāvāḥ
|
Vocativo |
विमूढभाव
vimūḍhabhāva
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावाः
vimūḍhabhāvāḥ
|
Acusativo |
विमूढभावम्
vimūḍhabhāvam
|
विमूढभावौ
vimūḍhabhāvau
|
विमूढभावान्
vimūḍhabhāvān
|
Instrumental |
विमूढभावेन
vimūḍhabhāvena
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावैः
vimūḍhabhāvaiḥ
|
Dativo |
विमूढभावाय
vimūḍhabhāvāya
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावेभ्यः
vimūḍhabhāvebhyaḥ
|
Ablativo |
विमूढभावात्
vimūḍhabhāvāt
|
विमूढभावाभ्याम्
vimūḍhabhāvābhyām
|
विमूढभावेभ्यः
vimūḍhabhāvebhyaḥ
|
Genitivo |
विमूढभावस्य
vimūḍhabhāvasya
|
विमूढभावयोः
vimūḍhabhāvayoḥ
|
विमूढभावानाम्
vimūḍhabhāvānām
|
Locativo |
विमूढभावे
vimūḍhabhāve
|
विमूढभावयोः
vimūḍhabhāvayoḥ
|
विमूढभावेषु
vimūḍhabhāveṣu
|