Sanskrit tools

Sanskrit declension


Declension of विमूढसंज्ञा vimūḍhasaṁjñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमूढसंज्ञा vimūḍhasaṁjñā
विमूढसंज्ञे vimūḍhasaṁjñe
विमूढसंज्ञाः vimūḍhasaṁjñāḥ
Vocative विमूढसंज्ञे vimūḍhasaṁjñe
विमूढसंज्ञे vimūḍhasaṁjñe
विमूढसंज्ञाः vimūḍhasaṁjñāḥ
Accusative विमूढसंज्ञाम् vimūḍhasaṁjñām
विमूढसंज्ञे vimūḍhasaṁjñe
विमूढसंज्ञाः vimūḍhasaṁjñāḥ
Instrumental विमूढसंज्ञया vimūḍhasaṁjñayā
विमूढसंज्ञाभ्याम् vimūḍhasaṁjñābhyām
विमूढसंज्ञाभिः vimūḍhasaṁjñābhiḥ
Dative विमूढसंज्ञायै vimūḍhasaṁjñāyai
विमूढसंज्ञाभ्याम् vimūḍhasaṁjñābhyām
विमूढसंज्ञाभ्यः vimūḍhasaṁjñābhyaḥ
Ablative विमूढसंज्ञायाः vimūḍhasaṁjñāyāḥ
विमूढसंज्ञाभ्याम् vimūḍhasaṁjñābhyām
विमूढसंज्ञाभ्यः vimūḍhasaṁjñābhyaḥ
Genitive विमूढसंज्ञायाः vimūḍhasaṁjñāyāḥ
विमूढसंज्ञयोः vimūḍhasaṁjñayoḥ
विमूढसंज्ञानाम् vimūḍhasaṁjñānām
Locative विमूढसंज्ञायाम् vimūḍhasaṁjñāyām
विमूढसंज्ञयोः vimūḍhasaṁjñayoḥ
विमूढसंज्ञासु vimūḍhasaṁjñāsu