| Singular | Dual | Plural |
Nominativo |
विमूढसंज्ञा
vimūḍhasaṁjñā
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञाः
vimūḍhasaṁjñāḥ
|
Vocativo |
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञाः
vimūḍhasaṁjñāḥ
|
Acusativo |
विमूढसंज्ञाम्
vimūḍhasaṁjñām
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञाः
vimūḍhasaṁjñāḥ
|
Instrumental |
विमूढसंज्ञया
vimūḍhasaṁjñayā
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञाभिः
vimūḍhasaṁjñābhiḥ
|
Dativo |
विमूढसंज्ञायै
vimūḍhasaṁjñāyai
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञाभ्यः
vimūḍhasaṁjñābhyaḥ
|
Ablativo |
विमूढसंज्ञायाः
vimūḍhasaṁjñāyāḥ
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञाभ्यः
vimūḍhasaṁjñābhyaḥ
|
Genitivo |
विमूढसंज्ञायाः
vimūḍhasaṁjñāyāḥ
|
विमूढसंज्ञयोः
vimūḍhasaṁjñayoḥ
|
विमूढसंज्ञानाम्
vimūḍhasaṁjñānām
|
Locativo |
विमूढसंज्ञायाम्
vimūḍhasaṁjñāyām
|
विमूढसंज्ञयोः
vimūḍhasaṁjñayoḥ
|
विमूढसंज्ञासु
vimūḍhasaṁjñāsu
|