| Singular | Dual | Plural |
Nominative |
विमूढात्मा
vimūḍhātmā
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Vocative |
विमूढात्मे
vimūḍhātme
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Accusative |
विमूढात्माम्
vimūḍhātmām
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Instrumental |
विमूढात्मया
vimūḍhātmayā
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभिः
vimūḍhātmābhiḥ
|
Dative |
विमूढात्मायै
vimūḍhātmāyai
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभ्यः
vimūḍhātmābhyaḥ
|
Ablative |
विमूढात्मायाः
vimūḍhātmāyāḥ
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभ्यः
vimūḍhātmābhyaḥ
|
Genitive |
विमूढात्मायाः
vimūḍhātmāyāḥ
|
विमूढात्मयोः
vimūḍhātmayoḥ
|
विमूढात्मानाम्
vimūḍhātmānām
|
Locative |
विमूढात्मायाम्
vimūḍhātmāyām
|
विमूढात्मयोः
vimūḍhātmayoḥ
|
विमूढात्मासु
vimūḍhātmāsu
|