Sanskrit tools

Sanskrit declension


Declension of विमूढात्मा vimūḍhātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमूढात्मा vimūḍhātmā
विमूढात्मे vimūḍhātme
विमूढात्माः vimūḍhātmāḥ
Vocative विमूढात्मे vimūḍhātme
विमूढात्मे vimūḍhātme
विमूढात्माः vimūḍhātmāḥ
Accusative विमूढात्माम् vimūḍhātmām
विमूढात्मे vimūḍhātme
विमूढात्माः vimūḍhātmāḥ
Instrumental विमूढात्मया vimūḍhātmayā
विमूढात्माभ्याम् vimūḍhātmābhyām
विमूढात्माभिः vimūḍhātmābhiḥ
Dative विमूढात्मायै vimūḍhātmāyai
विमूढात्माभ्याम् vimūḍhātmābhyām
विमूढात्माभ्यः vimūḍhātmābhyaḥ
Ablative विमूढात्मायाः vimūḍhātmāyāḥ
विमूढात्माभ्याम् vimūḍhātmābhyām
विमूढात्माभ्यः vimūḍhātmābhyaḥ
Genitive विमूढात्मायाः vimūḍhātmāyāḥ
विमूढात्मयोः vimūḍhātmayoḥ
विमूढात्मानाम् vimūḍhātmānām
Locative विमूढात्मायाम् vimūḍhātmāyām
विमूढात्मयोः vimūḍhātmayoḥ
विमूढात्मासु vimūḍhātmāsu