| Singular | Dual | Plural |
Nominativo |
विमूढात्मा
vimūḍhātmā
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Vocativo |
विमूढात्मे
vimūḍhātme
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Acusativo |
विमूढात्माम्
vimūḍhātmām
|
विमूढात्मे
vimūḍhātme
|
विमूढात्माः
vimūḍhātmāḥ
|
Instrumental |
विमूढात्मया
vimūḍhātmayā
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभिः
vimūḍhātmābhiḥ
|
Dativo |
विमूढात्मायै
vimūḍhātmāyai
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभ्यः
vimūḍhātmābhyaḥ
|
Ablativo |
विमूढात्मायाः
vimūḍhātmāyāḥ
|
विमूढात्माभ्याम्
vimūḍhātmābhyām
|
विमूढात्माभ्यः
vimūḍhātmābhyaḥ
|
Genitivo |
विमूढात्मायाः
vimūḍhātmāyāḥ
|
विमूढात्मयोः
vimūḍhātmayoḥ
|
विमूढात्मानाम्
vimūḍhātmānām
|
Locativo |
विमूढात्मायाम्
vimūḍhātmāyām
|
विमूढात्मयोः
vimūḍhātmayoḥ
|
विमूढात्मासु
vimūḍhātmāsu
|