Sanskrit tools

Sanskrit declension


Declension of विमूढात्मन् vimūḍhātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विमूढात्म vimūḍhātma
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Vocative विमूढात्म vimūḍhātma
विमूढात्मन् vimūḍhātman
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Accusative विमूढात्म vimūḍhātma
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Instrumental विमूढात्मना vimūḍhātmanā
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभिः vimūḍhātmabhiḥ
Dative विमूढात्मने vimūḍhātmane
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभ्यः vimūḍhātmabhyaḥ
Ablative विमूढात्मनः vimūḍhātmanaḥ
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभ्यः vimūḍhātmabhyaḥ
Genitive विमूढात्मनः vimūḍhātmanaḥ
विमूढात्मनोः vimūḍhātmanoḥ
विमूढात्मनाम् vimūḍhātmanām
Locative विमूढात्मनि vimūḍhātmani
विमूढात्मनोः vimūḍhātmanoḥ
विमूढात्मसु vimūḍhātmasu