Singular | Dual | Plural | |
Nominativo |
विमूढात्म
vimūḍhātma |
विमूढात्मनी
vimūḍhātmanī |
विमूढात्मानि
vimūḍhātmāni |
Vocativo |
विमूढात्म
vimūḍhātma विमूढात्मन् vimūḍhātman |
विमूढात्मनी
vimūḍhātmanī |
विमूढात्मानि
vimūḍhātmāni |
Acusativo |
विमूढात्म
vimūḍhātma |
विमूढात्मनी
vimūḍhātmanī |
विमूढात्मानि
vimūḍhātmāni |
Instrumental |
विमूढात्मना
vimūḍhātmanā |
विमूढात्मभ्याम्
vimūḍhātmabhyām |
विमूढात्मभिः
vimūḍhātmabhiḥ |
Dativo |
विमूढात्मने
vimūḍhātmane |
विमूढात्मभ्याम्
vimūḍhātmabhyām |
विमूढात्मभ्यः
vimūḍhātmabhyaḥ |
Ablativo |
विमूढात्मनः
vimūḍhātmanaḥ |
विमूढात्मभ्याम्
vimūḍhātmabhyām |
विमूढात्मभ्यः
vimūḍhātmabhyaḥ |
Genitivo |
विमूढात्मनः
vimūḍhātmanaḥ |
विमूढात्मनोः
vimūḍhātmanoḥ |
विमूढात्मनाम्
vimūḍhātmanām |
Locativo |
विमूढात्मनि
vimūḍhātmani |
विमूढात्मनोः
vimūḍhātmanoḥ |
विमूढात्मसु
vimūḍhātmasu |