Herramientas de sánscrito

Declinación del sánscrito


Declinación de विमूढात्मन् vimūḍhātman, n.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo विमूढात्म vimūḍhātma
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Vocativo विमूढात्म vimūḍhātma
विमूढात्मन् vimūḍhātman
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Acusativo विमूढात्म vimūḍhātma
विमूढात्मनी vimūḍhātmanī
विमूढात्मानि vimūḍhātmāni
Instrumental विमूढात्मना vimūḍhātmanā
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभिः vimūḍhātmabhiḥ
Dativo विमूढात्मने vimūḍhātmane
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभ्यः vimūḍhātmabhyaḥ
Ablativo विमूढात्मनः vimūḍhātmanaḥ
विमूढात्मभ्याम् vimūḍhātmabhyām
विमूढात्मभ्यः vimūḍhātmabhyaḥ
Genitivo विमूढात्मनः vimūḍhātmanaḥ
विमूढात्मनोः vimūḍhātmanoḥ
विमूढात्मनाम् vimūḍhātmanām
Locativo विमूढात्मनि vimūḍhātmani
विमूढात्मनोः vimūḍhātmanoḥ
विमूढात्मसु vimūḍhātmasu