| Singular | Dual | Plural |
Nominative |
विमूढकम्
vimūḍhakam
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Vocative |
विमूढक
vimūḍhaka
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Accusative |
विमूढकम्
vimūḍhakam
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Instrumental |
विमूढकेन
vimūḍhakena
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकैः
vimūḍhakaiḥ
|
Dative |
विमूढकाय
vimūḍhakāya
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकेभ्यः
vimūḍhakebhyaḥ
|
Ablative |
विमूढकात्
vimūḍhakāt
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकेभ्यः
vimūḍhakebhyaḥ
|
Genitive |
विमूढकस्य
vimūḍhakasya
|
विमूढकयोः
vimūḍhakayoḥ
|
विमूढकानाम्
vimūḍhakānām
|
Locative |
विमूढके
vimūḍhake
|
विमूढकयोः
vimūḍhakayoḥ
|
विमूढकेषु
vimūḍhakeṣu
|