Sanskrit tools

Sanskrit declension


Declension of विमूढक vimūḍhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमूढकम् vimūḍhakam
विमूढके vimūḍhake
विमूढकानि vimūḍhakāni
Vocative विमूढक vimūḍhaka
विमूढके vimūḍhake
विमूढकानि vimūḍhakāni
Accusative विमूढकम् vimūḍhakam
विमूढके vimūḍhake
विमूढकानि vimūḍhakāni
Instrumental विमूढकेन vimūḍhakena
विमूढकाभ्याम् vimūḍhakābhyām
विमूढकैः vimūḍhakaiḥ
Dative विमूढकाय vimūḍhakāya
विमूढकाभ्याम् vimūḍhakābhyām
विमूढकेभ्यः vimūḍhakebhyaḥ
Ablative विमूढकात् vimūḍhakāt
विमूढकाभ्याम् vimūḍhakābhyām
विमूढकेभ्यः vimūḍhakebhyaḥ
Genitive विमूढकस्य vimūḍhakasya
विमूढकयोः vimūḍhakayoḥ
विमूढकानाम् vimūḍhakānām
Locative विमूढके vimūḍhake
विमूढकयोः vimūḍhakayoḥ
विमूढकेषु vimūḍhakeṣu