| Singular | Dual | Plural |
Nominativo |
विमूढकम्
vimūḍhakam
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Vocativo |
विमूढक
vimūḍhaka
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Acusativo |
विमूढकम्
vimūḍhakam
|
विमूढके
vimūḍhake
|
विमूढकानि
vimūḍhakāni
|
Instrumental |
विमूढकेन
vimūḍhakena
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकैः
vimūḍhakaiḥ
|
Dativo |
विमूढकाय
vimūḍhakāya
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकेभ्यः
vimūḍhakebhyaḥ
|
Ablativo |
विमूढकात्
vimūḍhakāt
|
विमूढकाभ्याम्
vimūḍhakābhyām
|
विमूढकेभ्यः
vimūḍhakebhyaḥ
|
Genitivo |
विमूढकस्य
vimūḍhakasya
|
विमूढकयोः
vimūḍhakayoḥ
|
विमूढकानाम्
vimūḍhakānām
|
Locativo |
विमूढके
vimūḍhake
|
विमूढकयोः
vimūḍhakayoḥ
|
विमूढकेषु
vimūḍhakeṣu
|