Sanskrit tools

Sanskrit declension


Declension of विमार्जन vimārjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमार्जनम् vimārjanam
विमार्जने vimārjane
विमार्जनानि vimārjanāni
Vocative विमार्जन vimārjana
विमार्जने vimārjane
विमार्जनानि vimārjanāni
Accusative विमार्जनम् vimārjanam
विमार्जने vimārjane
विमार्जनानि vimārjanāni
Instrumental विमार्जनेन vimārjanena
विमार्जनाभ्याम् vimārjanābhyām
विमार्जनैः vimārjanaiḥ
Dative विमार्जनाय vimārjanāya
विमार्जनाभ्याम् vimārjanābhyām
विमार्जनेभ्यः vimārjanebhyaḥ
Ablative विमार्जनात् vimārjanāt
विमार्जनाभ्याम् vimārjanābhyām
विमार्जनेभ्यः vimārjanebhyaḥ
Genitive विमार्जनस्य vimārjanasya
विमार्जनयोः vimārjanayoḥ
विमार्जनानाम् vimārjanānām
Locative विमार्जने vimārjane
विमार्जनयोः vimārjanayoḥ
विमार्जनेषु vimārjaneṣu