| Singular | Dual | Plural |
Nominativo |
विमार्जनम्
vimārjanam
|
विमार्जने
vimārjane
|
विमार्जनानि
vimārjanāni
|
Vocativo |
विमार्जन
vimārjana
|
विमार्जने
vimārjane
|
विमार्जनानि
vimārjanāni
|
Acusativo |
विमार्जनम्
vimārjanam
|
विमार्जने
vimārjane
|
विमार्जनानि
vimārjanāni
|
Instrumental |
विमार्जनेन
vimārjanena
|
विमार्जनाभ्याम्
vimārjanābhyām
|
विमार्जनैः
vimārjanaiḥ
|
Dativo |
विमार्जनाय
vimārjanāya
|
विमार्जनाभ्याम्
vimārjanābhyām
|
विमार्जनेभ्यः
vimārjanebhyaḥ
|
Ablativo |
विमार्जनात्
vimārjanāt
|
विमार्जनाभ्याम्
vimārjanābhyām
|
विमार्जनेभ्यः
vimārjanebhyaḥ
|
Genitivo |
विमार्जनस्य
vimārjanasya
|
विमार्जनयोः
vimārjanayoḥ
|
विमार्जनानाम्
vimārjanānām
|
Locativo |
विमार्जने
vimārjane
|
विमार्जनयोः
vimārjanayoḥ
|
विमार्जनेषु
vimārjaneṣu
|