Sanskrit tools

Sanskrit declension


Declension of विमृष्टा vimṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमृष्टा vimṛṣṭā
विमृष्टे vimṛṣṭe
विमृष्टाः vimṛṣṭāḥ
Vocative विमृष्टे vimṛṣṭe
विमृष्टे vimṛṣṭe
विमृष्टाः vimṛṣṭāḥ
Accusative विमृष्टाम् vimṛṣṭām
विमृष्टे vimṛṣṭe
विमृष्टाः vimṛṣṭāḥ
Instrumental विमृष्टया vimṛṣṭayā
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टाभिः vimṛṣṭābhiḥ
Dative विमृष्टायै vimṛṣṭāyai
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टाभ्यः vimṛṣṭābhyaḥ
Ablative विमृष्टायाः vimṛṣṭāyāḥ
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टाभ्यः vimṛṣṭābhyaḥ
Genitive विमृष्टायाः vimṛṣṭāyāḥ
विमृष्टयोः vimṛṣṭayoḥ
विमृष्टानाम् vimṛṣṭānām
Locative विमृष्टायाम् vimṛṣṭāyām
विमृष्टयोः vimṛṣṭayoḥ
विमृष्टासु vimṛṣṭāsu