Singular | Dual | Plural | |
Nominativo |
विमृष्टा
vimṛṣṭā |
विमृष्टे
vimṛṣṭe |
विमृष्टाः
vimṛṣṭāḥ |
Vocativo |
विमृष्टे
vimṛṣṭe |
विमृष्टे
vimṛṣṭe |
विमृष्टाः
vimṛṣṭāḥ |
Acusativo |
विमृष्टाम्
vimṛṣṭām |
विमृष्टे
vimṛṣṭe |
विमृष्टाः
vimṛṣṭāḥ |
Instrumental |
विमृष्टया
vimṛṣṭayā |
विमृष्टाभ्याम्
vimṛṣṭābhyām |
विमृष्टाभिः
vimṛṣṭābhiḥ |
Dativo |
विमृष्टायै
vimṛṣṭāyai |
विमृष्टाभ्याम्
vimṛṣṭābhyām |
विमृष्टाभ्यः
vimṛṣṭābhyaḥ |
Ablativo |
विमृष्टायाः
vimṛṣṭāyāḥ |
विमृष्टाभ्याम्
vimṛṣṭābhyām |
विमृष्टाभ्यः
vimṛṣṭābhyaḥ |
Genitivo |
विमृष्टायाः
vimṛṣṭāyāḥ |
विमृष्टयोः
vimṛṣṭayoḥ |
विमृष्टानाम्
vimṛṣṭānām |
Locativo |
विमृष्टायाम्
vimṛṣṭāyām |
विमृष्टयोः
vimṛṣṭayoḥ |
विमृष्टासु
vimṛṣṭāsu |