Sanskrit tools

Sanskrit declension


Declension of विमृष्टराग vimṛṣṭarāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमृष्टरागः vimṛṣṭarāgaḥ
विमृष्टरागौ vimṛṣṭarāgau
विमृष्टरागाः vimṛṣṭarāgāḥ
Vocative विमृष्टराग vimṛṣṭarāga
विमृष्टरागौ vimṛṣṭarāgau
विमृष्टरागाः vimṛṣṭarāgāḥ
Accusative विमृष्टरागम् vimṛṣṭarāgam
विमृष्टरागौ vimṛṣṭarāgau
विमृष्टरागान् vimṛṣṭarāgān
Instrumental विमृष्टरागेण vimṛṣṭarāgeṇa
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागैः vimṛṣṭarāgaiḥ
Dative विमृष्टरागाय vimṛṣṭarāgāya
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागेभ्यः vimṛṣṭarāgebhyaḥ
Ablative विमृष्टरागात् vimṛṣṭarāgāt
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागेभ्यः vimṛṣṭarāgebhyaḥ
Genitive विमृष्टरागस्य vimṛṣṭarāgasya
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागाणाम् vimṛṣṭarāgāṇām
Locative विमृष्टरागे vimṛṣṭarāge
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागेषु vimṛṣṭarāgeṣu