| Singular | Dual | Plural |
Nominativo |
विमृष्टरागः
vimṛṣṭarāgaḥ
|
विमृष्टरागौ
vimṛṣṭarāgau
|
विमृष्टरागाः
vimṛṣṭarāgāḥ
|
Vocativo |
विमृष्टराग
vimṛṣṭarāga
|
विमृष्टरागौ
vimṛṣṭarāgau
|
विमृष्टरागाः
vimṛṣṭarāgāḥ
|
Acusativo |
विमृष्टरागम्
vimṛṣṭarāgam
|
विमृष्टरागौ
vimṛṣṭarāgau
|
विमृष्टरागान्
vimṛṣṭarāgān
|
Instrumental |
विमृष्टरागेण
vimṛṣṭarāgeṇa
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागैः
vimṛṣṭarāgaiḥ
|
Dativo |
विमृष्टरागाय
vimṛṣṭarāgāya
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागेभ्यः
vimṛṣṭarāgebhyaḥ
|
Ablativo |
विमृष्टरागात्
vimṛṣṭarāgāt
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागेभ्यः
vimṛṣṭarāgebhyaḥ
|
Genitivo |
विमृष्टरागस्य
vimṛṣṭarāgasya
|
विमृष्टरागयोः
vimṛṣṭarāgayoḥ
|
विमृष्टरागाणाम्
vimṛṣṭarāgāṇām
|
Locativo |
विमृष्टरागे
vimṛṣṭarāge
|
विमृष्टरागयोः
vimṛṣṭarāgayoḥ
|
विमृष्टरागेषु
vimṛṣṭarāgeṣu
|