Sanskrit tools

Sanskrit declension


Declension of विमृष्टरागा vimṛṣṭarāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमृष्टरागा vimṛṣṭarāgā
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाः vimṛṣṭarāgāḥ
Vocative विमृष्टरागे vimṛṣṭarāge
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाः vimṛṣṭarāgāḥ
Accusative विमृष्टरागाम् vimṛṣṭarāgām
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाः vimṛṣṭarāgāḥ
Instrumental विमृष्टरागया vimṛṣṭarāgayā
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागाभिः vimṛṣṭarāgābhiḥ
Dative विमृष्टरागायै vimṛṣṭarāgāyai
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागाभ्यः vimṛṣṭarāgābhyaḥ
Ablative विमृष्टरागायाः vimṛṣṭarāgāyāḥ
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागाभ्यः vimṛṣṭarāgābhyaḥ
Genitive विमृष्टरागायाः vimṛṣṭarāgāyāḥ
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागाणाम् vimṛṣṭarāgāṇām
Locative विमृष्टरागायाम् vimṛṣṭarāgāyām
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागासु vimṛṣṭarāgāsu