| Singular | Dual | Plural |
Nominativo |
विमृष्टरागा
vimṛṣṭarāgā
|
विमृष्टरागे
vimṛṣṭarāge
|
विमृष्टरागाः
vimṛṣṭarāgāḥ
|
Vocativo |
विमृष्टरागे
vimṛṣṭarāge
|
विमृष्टरागे
vimṛṣṭarāge
|
विमृष्टरागाः
vimṛṣṭarāgāḥ
|
Acusativo |
विमृष्टरागाम्
vimṛṣṭarāgām
|
विमृष्टरागे
vimṛṣṭarāge
|
विमृष्टरागाः
vimṛṣṭarāgāḥ
|
Instrumental |
विमृष्टरागया
vimṛṣṭarāgayā
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागाभिः
vimṛṣṭarāgābhiḥ
|
Dativo |
विमृष्टरागायै
vimṛṣṭarāgāyai
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागाभ्यः
vimṛṣṭarāgābhyaḥ
|
Ablativo |
विमृष्टरागायाः
vimṛṣṭarāgāyāḥ
|
विमृष्टरागाभ्याम्
vimṛṣṭarāgābhyām
|
विमृष्टरागाभ्यः
vimṛṣṭarāgābhyaḥ
|
Genitivo |
विमृष्टरागायाः
vimṛṣṭarāgāyāḥ
|
विमृष्टरागयोः
vimṛṣṭarāgayoḥ
|
विमृष्टरागाणाम्
vimṛṣṭarāgāṇām
|
Locativo |
विमृष्टरागायाम्
vimṛṣṭarāgāyām
|
विमृष्टरागयोः
vimṛṣṭarāgayoḥ
|
विमृष्टरागासु
vimṛṣṭarāgāsu
|