Sanskrit tools

Sanskrit declension


Declension of विमृष्टान्तरांसा vimṛṣṭāntarāṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमृष्टान्तरांसा vimṛṣṭāntarāṁsā
विमृष्टान्तरांसे vimṛṣṭāntarāṁse
विमृष्टान्तरांसाः vimṛṣṭāntarāṁsāḥ
Vocative विमृष्टान्तरांसे vimṛṣṭāntarāṁse
विमृष्टान्तरांसे vimṛṣṭāntarāṁse
विमृष्टान्तरांसाः vimṛṣṭāntarāṁsāḥ
Accusative विमृष्टान्तरांसाम् vimṛṣṭāntarāṁsām
विमृष्टान्तरांसे vimṛṣṭāntarāṁse
विमृष्टान्तरांसाः vimṛṣṭāntarāṁsāḥ
Instrumental विमृष्टान्तरांसया vimṛṣṭāntarāṁsayā
विमृष्टान्तरांसाभ्याम् vimṛṣṭāntarāṁsābhyām
विमृष्टान्तरांसाभिः vimṛṣṭāntarāṁsābhiḥ
Dative विमृष्टान्तरांसायै vimṛṣṭāntarāṁsāyai
विमृष्टान्तरांसाभ्याम् vimṛṣṭāntarāṁsābhyām
विमृष्टान्तरांसाभ्यः vimṛṣṭāntarāṁsābhyaḥ
Ablative विमृष्टान्तरांसायाः vimṛṣṭāntarāṁsāyāḥ
विमृष्टान्तरांसाभ्याम् vimṛṣṭāntarāṁsābhyām
विमृष्टान्तरांसाभ्यः vimṛṣṭāntarāṁsābhyaḥ
Genitive विमृष्टान्तरांसायाः vimṛṣṭāntarāṁsāyāḥ
विमृष्टान्तरांसयोः vimṛṣṭāntarāṁsayoḥ
विमृष्टान्तरांसानाम् vimṛṣṭāntarāṁsānām
Locative विमृष्टान्तरांसायाम् vimṛṣṭāntarāṁsāyām
विमृष्टान्तरांसयोः vimṛṣṭāntarāṁsayoḥ
विमृष्टान्तरांसासु vimṛṣṭāntarāṁsāsu