| Singular | Dual | Plural |
Nominative |
विमृष्टान्तरांसा
vimṛṣṭāntarāṁsā
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Vocative |
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Accusative |
विमृष्टान्तरांसाम्
vimṛṣṭāntarāṁsām
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Instrumental |
विमृष्टान्तरांसया
vimṛṣṭāntarāṁsayā
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभिः
vimṛṣṭāntarāṁsābhiḥ
|
Dative |
विमृष्टान्तरांसायै
vimṛṣṭāntarāṁsāyai
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभ्यः
vimṛṣṭāntarāṁsābhyaḥ
|
Ablative |
विमृष्टान्तरांसायाः
vimṛṣṭāntarāṁsāyāḥ
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभ्यः
vimṛṣṭāntarāṁsābhyaḥ
|
Genitive |
विमृष्टान्तरांसायाः
vimṛṣṭāntarāṁsāyāḥ
|
विमृष्टान्तरांसयोः
vimṛṣṭāntarāṁsayoḥ
|
विमृष्टान्तरांसानाम्
vimṛṣṭāntarāṁsānām
|
Locative |
विमृष्टान्तरांसायाम्
vimṛṣṭāntarāṁsāyām
|
विमृष्टान्तरांसयोः
vimṛṣṭāntarāṁsayoḥ
|
विमृष्टान्तरांसासु
vimṛṣṭāntarāṁsāsu
|