| Singular | Dual | Plural |
Nominativo |
विमृष्टान्तरांसा
vimṛṣṭāntarāṁsā
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Vocativo |
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Acusativo |
विमृष्टान्तरांसाम्
vimṛṣṭāntarāṁsām
|
विमृष्टान्तरांसे
vimṛṣṭāntarāṁse
|
विमृष्टान्तरांसाः
vimṛṣṭāntarāṁsāḥ
|
Instrumental |
विमृष्टान्तरांसया
vimṛṣṭāntarāṁsayā
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभिः
vimṛṣṭāntarāṁsābhiḥ
|
Dativo |
विमृष्टान्तरांसायै
vimṛṣṭāntarāṁsāyai
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभ्यः
vimṛṣṭāntarāṁsābhyaḥ
|
Ablativo |
विमृष्टान्तरांसायाः
vimṛṣṭāntarāṁsāyāḥ
|
विमृष्टान्तरांसाभ्याम्
vimṛṣṭāntarāṁsābhyām
|
विमृष्टान्तरांसाभ्यः
vimṛṣṭāntarāṁsābhyaḥ
|
Genitivo |
विमृष्टान्तरांसायाः
vimṛṣṭāntarāṁsāyāḥ
|
विमृष्टान्तरांसयोः
vimṛṣṭāntarāṁsayoḥ
|
विमृष्टान्तरांसानाम्
vimṛṣṭāntarāṁsānām
|
Locativo |
विमृष्टान्तरांसायाम्
vimṛṣṭāntarāṁsāyām
|
विमृष्टान्तरांसयोः
vimṛṣṭāntarāṁsayoḥ
|
विमृष्टान्तरांसासु
vimṛṣṭāntarāṁsāsu
|