Singular | Dual | Plural | |
Nominative |
विरोधी
virodhī |
विरोध्यौ
virodhyau |
विरोध्यः
virodhyaḥ |
Vocative |
विरोधि
virodhi |
विरोध्यौ
virodhyau |
विरोध्यः
virodhyaḥ |
Accusative |
विरोधीम्
virodhīm |
विरोध्यौ
virodhyau |
विरोधीः
virodhīḥ |
Instrumental |
विरोध्या
virodhyā |
विरोधीभ्याम्
virodhībhyām |
विरोधीभिः
virodhībhiḥ |
Dative |
विरोध्यै
virodhyai |
विरोधीभ्याम्
virodhībhyām |
विरोधीभ्यः
virodhībhyaḥ |
Ablative |
विरोध्याः
virodhyāḥ |
विरोधीभ्याम्
virodhībhyām |
विरोधीभ्यः
virodhībhyaḥ |
Genitive |
विरोध्याः
virodhyāḥ |
विरोध्योः
virodhyoḥ |
विरोधीनाम्
virodhīnām |
Locative |
विरोध्याम्
virodhyām |
विरोध्योः
virodhyoḥ |
विरोधीषु
virodhīṣu |