| Singular | Dual | Plural |
Nominative |
विरोधपरिहारः
virodhaparihāraḥ
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहाराः
virodhaparihārāḥ
|
Vocative |
विरोधपरिहार
virodhaparihāra
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहाराः
virodhaparihārāḥ
|
Accusative |
विरोधपरिहारम्
virodhaparihāram
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहारान्
virodhaparihārān
|
Instrumental |
विरोधपरिहारेण
virodhaparihāreṇa
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारैः
virodhaparihāraiḥ
|
Dative |
विरोधपरिहाराय
virodhaparihārāya
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारेभ्यः
virodhaparihārebhyaḥ
|
Ablative |
विरोधपरिहारात्
virodhaparihārāt
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारेभ्यः
virodhaparihārebhyaḥ
|
Genitive |
विरोधपरिहारस्य
virodhaparihārasya
|
विरोधपरिहारयोः
virodhaparihārayoḥ
|
विरोधपरिहाराणाम्
virodhaparihārāṇām
|
Locative |
विरोधपरिहारे
virodhaparihāre
|
विरोधपरिहारयोः
virodhaparihārayoḥ
|
विरोधपरिहारेषु
virodhaparihāreṣu
|