Sanskrit tools

Sanskrit declension


Declension of विरोधपरिहार virodhaparihāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधपरिहारः virodhaparihāraḥ
विरोधपरिहारौ virodhaparihārau
विरोधपरिहाराः virodhaparihārāḥ
Vocative विरोधपरिहार virodhaparihāra
विरोधपरिहारौ virodhaparihārau
विरोधपरिहाराः virodhaparihārāḥ
Accusative विरोधपरिहारम् virodhaparihāram
विरोधपरिहारौ virodhaparihārau
विरोधपरिहारान् virodhaparihārān
Instrumental विरोधपरिहारेण virodhaparihāreṇa
विरोधपरिहाराभ्याम् virodhaparihārābhyām
विरोधपरिहारैः virodhaparihāraiḥ
Dative विरोधपरिहाराय virodhaparihārāya
विरोधपरिहाराभ्याम् virodhaparihārābhyām
विरोधपरिहारेभ्यः virodhaparihārebhyaḥ
Ablative विरोधपरिहारात् virodhaparihārāt
विरोधपरिहाराभ्याम् virodhaparihārābhyām
विरोधपरिहारेभ्यः virodhaparihārebhyaḥ
Genitive विरोधपरिहारस्य virodhaparihārasya
विरोधपरिहारयोः virodhaparihārayoḥ
विरोधपरिहाराणाम् virodhaparihārāṇām
Locative विरोधपरिहारे virodhaparihāre
विरोधपरिहारयोः virodhaparihārayoḥ
विरोधपरिहारेषु virodhaparihāreṣu