| Singular | Dual | Plural |
Nominativo |
विरोधपरिहारः
virodhaparihāraḥ
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहाराः
virodhaparihārāḥ
|
Vocativo |
विरोधपरिहार
virodhaparihāra
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहाराः
virodhaparihārāḥ
|
Acusativo |
विरोधपरिहारम्
virodhaparihāram
|
विरोधपरिहारौ
virodhaparihārau
|
विरोधपरिहारान्
virodhaparihārān
|
Instrumental |
विरोधपरिहारेण
virodhaparihāreṇa
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारैः
virodhaparihāraiḥ
|
Dativo |
विरोधपरिहाराय
virodhaparihārāya
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारेभ्यः
virodhaparihārebhyaḥ
|
Ablativo |
विरोधपरिहारात्
virodhaparihārāt
|
विरोधपरिहाराभ्याम्
virodhaparihārābhyām
|
विरोधपरिहारेभ्यः
virodhaparihārebhyaḥ
|
Genitivo |
विरोधपरिहारस्य
virodhaparihārasya
|
विरोधपरिहारयोः
virodhaparihārayoḥ
|
विरोधपरिहाराणाम्
virodhaparihārāṇām
|
Locativo |
विरोधपरिहारे
virodhaparihāre
|
विरोधपरिहारयोः
virodhaparihārayoḥ
|
विरोधपरिहारेषु
virodhaparihāreṣu
|