| Singular | Dual | Plural |
Nominative |
विरोधभञ्जनी
virodhabhañjanī
|
विरोधभञ्जन्यौ
virodhabhañjanyau
|
विरोधभञ्जन्यः
virodhabhañjanyaḥ
|
Vocative |
विरोधभञ्जनि
virodhabhañjani
|
विरोधभञ्जन्यौ
virodhabhañjanyau
|
विरोधभञ्जन्यः
virodhabhañjanyaḥ
|
Accusative |
विरोधभञ्जनीम्
virodhabhañjanīm
|
विरोधभञ्जन्यौ
virodhabhañjanyau
|
विरोधभञ्जनीः
virodhabhañjanīḥ
|
Instrumental |
विरोधभञ्जन्या
virodhabhañjanyā
|
विरोधभञ्जनीभ्याम्
virodhabhañjanībhyām
|
विरोधभञ्जनीभिः
virodhabhañjanībhiḥ
|
Dative |
विरोधभञ्जन्यै
virodhabhañjanyai
|
विरोधभञ्जनीभ्याम्
virodhabhañjanībhyām
|
विरोधभञ्जनीभ्यः
virodhabhañjanībhyaḥ
|
Ablative |
विरोधभञ्जन्याः
virodhabhañjanyāḥ
|
विरोधभञ्जनीभ्याम्
virodhabhañjanībhyām
|
विरोधभञ्जनीभ्यः
virodhabhañjanībhyaḥ
|
Genitive |
विरोधभञ्जन्याः
virodhabhañjanyāḥ
|
विरोधभञ्जन्योः
virodhabhañjanyoḥ
|
विरोधभञ्जनीनाम्
virodhabhañjanīnām
|
Locative |
विरोधभञ्जन्याम्
virodhabhañjanyām
|
विरोधभञ्जन्योः
virodhabhañjanyoḥ
|
विरोधभञ्जनीषु
virodhabhañjanīṣu
|