Sanskrit tools

Sanskrit declension


Declension of विरोधभञ्जनी virodhabhañjanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विरोधभञ्जनी virodhabhañjanī
विरोधभञ्जन्यौ virodhabhañjanyau
विरोधभञ्जन्यः virodhabhañjanyaḥ
Vocative विरोधभञ्जनि virodhabhañjani
विरोधभञ्जन्यौ virodhabhañjanyau
विरोधभञ्जन्यः virodhabhañjanyaḥ
Accusative विरोधभञ्जनीम् virodhabhañjanīm
विरोधभञ्जन्यौ virodhabhañjanyau
विरोधभञ्जनीः virodhabhañjanīḥ
Instrumental विरोधभञ्जन्या virodhabhañjanyā
विरोधभञ्जनीभ्याम् virodhabhañjanībhyām
विरोधभञ्जनीभिः virodhabhañjanībhiḥ
Dative विरोधभञ्जन्यै virodhabhañjanyai
विरोधभञ्जनीभ्याम् virodhabhañjanībhyām
विरोधभञ्जनीभ्यः virodhabhañjanībhyaḥ
Ablative विरोधभञ्जन्याः virodhabhañjanyāḥ
विरोधभञ्जनीभ्याम् virodhabhañjanībhyām
विरोधभञ्जनीभ्यः virodhabhañjanībhyaḥ
Genitive विरोधभञ्जन्याः virodhabhañjanyāḥ
विरोधभञ्जन्योः virodhabhañjanyoḥ
विरोधभञ्जनीनाम् virodhabhañjanīnām
Locative विरोधभञ्जन्याम् virodhabhañjanyām
विरोधभञ्जन्योः virodhabhañjanyoḥ
विरोधभञ्जनीषु virodhabhañjanīṣu