Sanskrit tools

Sanskrit declension


Declension of विरोधभाज् virodhabhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विरोधभाक् virodhabhāk
विरोधभाजी virodhabhājī
विरोधभाञ्जि virodhabhāñji
Vocative विरोधभाक् virodhabhāk
विरोधभाजी virodhabhājī
विरोधभाञ्जि virodhabhāñji
Accusative विरोधभाक् virodhabhāk
विरोधभाजी virodhabhājī
विरोधभाञ्जि virodhabhāñji
Instrumental विरोधभाजा virodhabhājā
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भिः virodhabhāgbhiḥ
Dative विरोधभाजे virodhabhāje
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भ्यः virodhabhāgbhyaḥ
Ablative विरोधभाजः virodhabhājaḥ
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भ्यः virodhabhāgbhyaḥ
Genitive विरोधभाजः virodhabhājaḥ
विरोधभाजोः virodhabhājoḥ
विरोधभाजाम् virodhabhājām
Locative विरोधभाजि virodhabhāji
विरोधभाजोः virodhabhājoḥ
विरोधभाक्षु virodhabhākṣu