| Singular | Dual | Plural |
Nominativo |
विरोधभाक्
virodhabhāk
|
विरोधभाजी
virodhabhājī
|
विरोधभाञ्जि
virodhabhāñji
|
Vocativo |
विरोधभाक्
virodhabhāk
|
विरोधभाजी
virodhabhājī
|
विरोधभाञ्जि
virodhabhāñji
|
Acusativo |
विरोधभाक्
virodhabhāk
|
विरोधभाजी
virodhabhājī
|
विरोधभाञ्जि
virodhabhāñji
|
Instrumental |
विरोधभाजा
virodhabhājā
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भिः
virodhabhāgbhiḥ
|
Dativo |
विरोधभाजे
virodhabhāje
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भ्यः
virodhabhāgbhyaḥ
|
Ablativo |
विरोधभाजः
virodhabhājaḥ
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भ्यः
virodhabhāgbhyaḥ
|
Genitivo |
विरोधभाजः
virodhabhājaḥ
|
विरोधभाजोः
virodhabhājoḥ
|
विरोधभाजाम्
virodhabhājām
|
Locativo |
विरोधभाजि
virodhabhāji
|
विरोधभाजोः
virodhabhājoḥ
|
विरोधभाक्षु
virodhabhākṣu
|