Sanskrit tools

Sanskrit declension


Declension of विरोधवती virodhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विरोधवती virodhavatī
विरोधवत्यौ virodhavatyau
विरोधवत्यः virodhavatyaḥ
Vocative विरोधवति virodhavati
विरोधवत्यौ virodhavatyau
विरोधवत्यः virodhavatyaḥ
Accusative विरोधवतीम् virodhavatīm
विरोधवत्यौ virodhavatyau
विरोधवतीः virodhavatīḥ
Instrumental विरोधवत्या virodhavatyā
विरोधवतीभ्याम् virodhavatībhyām
विरोधवतीभिः virodhavatībhiḥ
Dative विरोधवत्यै virodhavatyai
विरोधवतीभ्याम् virodhavatībhyām
विरोधवतीभ्यः virodhavatībhyaḥ
Ablative विरोधवत्याः virodhavatyāḥ
विरोधवतीभ्याम् virodhavatībhyām
विरोधवतीभ्यः virodhavatībhyaḥ
Genitive विरोधवत्याः virodhavatyāḥ
विरोधवत्योः virodhavatyoḥ
विरोधवतीनाम् virodhavatīnām
Locative विरोधवत्याम् virodhavatyām
विरोधवत्योः virodhavatyoḥ
विरोधवतीषु virodhavatīṣu