| Singular | Dual | Plural |
Nominative |
विरोधवती
virodhavatī
|
विरोधवत्यौ
virodhavatyau
|
विरोधवत्यः
virodhavatyaḥ
|
Vocative |
विरोधवति
virodhavati
|
विरोधवत्यौ
virodhavatyau
|
विरोधवत्यः
virodhavatyaḥ
|
Accusative |
विरोधवतीम्
virodhavatīm
|
विरोधवत्यौ
virodhavatyau
|
विरोधवतीः
virodhavatīḥ
|
Instrumental |
विरोधवत्या
virodhavatyā
|
विरोधवतीभ्याम्
virodhavatībhyām
|
विरोधवतीभिः
virodhavatībhiḥ
|
Dative |
विरोधवत्यै
virodhavatyai
|
विरोधवतीभ्याम्
virodhavatībhyām
|
विरोधवतीभ्यः
virodhavatībhyaḥ
|
Ablative |
विरोधवत्याः
virodhavatyāḥ
|
विरोधवतीभ्याम्
virodhavatībhyām
|
विरोधवतीभ्यः
virodhavatībhyaḥ
|
Genitive |
विरोधवत्याः
virodhavatyāḥ
|
विरोधवत्योः
virodhavatyoḥ
|
विरोधवतीनाम्
virodhavatīnām
|
Locative |
विरोधवत्याम्
virodhavatyām
|
विरोधवत्योः
virodhavatyoḥ
|
विरोधवतीषु
virodhavatīṣu
|